A 411-5 Tājikasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 411/5
Title: Tājikasāra
Dimensions: 26.2 x 11.3 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6676
Remarks:


Reel No. A 411-5 Inventory No. 74981

Title Tājikasāra

Author Haribhaṭta

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.2 x 11.3 cm

Folios 13

Lines per Folio 9–11

Foliation figures in the lower right-hand corner of the verso

Date of Copying SAM 1667

Place of Deposit NAK

Accession No. 5/6676

Manuscript Features

On the exposure 2 is written extra stanzas

madana7nidhana8vadhū8 prātya12 śatru6 sṭhitāś (!) ce-

jananasamayalagnādithihābdeṣṭamasthā ||

...yoge sutājātā rogiṇī pīḍitā

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīrāmasya padāraviṃdayugalaṃ natvātha vāgīśva(2)rīṃ

heraṃbaṃ tapanādikaṃ grahagaṇaṃ rudraṃ yaśodāsutaṃ ||

vakṣe (!) tājikasā(3)ram alpasugamaṃ ramyaṃ subodhapradam

nānātājikato vilokya raci(4)taṃ daivajñaharṣapradaṃ ||

jit (!) pūrvājitam ātmadehajanitaṃ daivaṃ śubhaṃ vā(5)śubhaṃ

tat sarvaṃ hi vipākam eti niyataṃ varṣādike niścitaṃ ||

sarvaiḥ (6) sampatam atra janmaniparaṃ jaṃto (!) sphuṭaṃ sūribhis

tasmāt tat pa(7)riciṃtya varṣajanitaṃ vakṣye phalaṃ syūrtimat (!) || 2 || (fol. 1v1–7)

End

maṃde balāḍhye vanaparvateṣu

gatiḥ ptavācyā yavanāribhīti |

svapneṣu rāhau (7) khalasaṃgamaś ca

miśrair vimiśraṃ satataṃ pravācyaṃ || 100 ||

ālokya nānāmunisaṃmatāni

samyak kṛtaṃ tājikasāra(8)m evaṃ |

svalpaṃ vicitraṃ hariṇā sukhārthaṃ

jyotirvidai tad vividhaiḥ supadyaiḥ || || 400  (!) || (fol 25v6–8)

Colophon

iti haribhaṭtaviracitas tājika(9)sāraḥ samāptaḥ || || ||śubham astu || || || || || samvat 1667 varṣe vaiśākha māse kṛṣṇaakṣe tithi 13 budhavā(10)sareṇa likhitaṃ rāmadāsa lekhaka pāṭhayor śubhaṃ bhavatu || || || || rāma || || rāma || || rāma || || rāma || || rāma || || ... raṃganāthasyedaṃ putakaṃ patra 25|| (fol. 23v9–10)

Microfilm Details

Reel No. A 411/5

Date of Filming 26-07-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-03-2006

Bibliography